• QQ好友群
  • 点评
  • 收藏

心经

音频

  • 点击开始播放……

心经歌词


प्रज्ञापारमिताहॄदय सूत्रं-prajñāpāramitāhṝdaya sūtraṁ
Āryā valokiteśvara bodhisattva
gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma
Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ.
rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ,
yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam
evam eva vedānā-saṁjñā-saṁskāra-vijñānāni
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā
anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ.
tasmāc cāriputra śūnyatāyāṁ na rūpaṁ
na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
na vidyā nāvidyā na vidyākṣayo
yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
na duḥkha-samudaya-nirodha-mārgā
na jñānaṁ na prāptiḥ na abhi-samaya.
Tasmān na aprāptitvā bodhisattvāṇāṃ
prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ
cittāvaraṇa nā stitvād atrasto
vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
Tryadhva-vyavasthitā sarva-buddhā
prajñā-pāramitām āśritya ānuttarāṃ
samyak-sam bodhim abhi-saṃbuddhāḥ
Tasmāj jñātavyaṃ prajñā-pāramitā
mahā-mantra,maha-vidyā-mantra,
anuttara-mantra,asama-samati-mantra
Sarva duḥkha pra-śamanaḥ
satyam amithyatvāt.
Prajña-pāramitām ukto mantraḥ,
Tadyathā:
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

Āryā valokiteśvara bodhisattva
gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma
Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ.
rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ,
yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam
evam eva vedānā-saṁjñā-saṁskāra-vijñānāni
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā
anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ.
tasmāc cāriputra śūnyatāyāṁ na rūpaṁ
na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
na vidyā nāvidyā na vidyākṣayo
yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
na duḥkha-samudaya-nirodha-mārgā
na jñānaṁ na prāptiḥ na abhi-samaya.
Tasmān na aprāptitvā bodhisattvāṇāṃ
prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ
cittāvaraṇa nā stitvād atrasto
vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
Tryadhva-vyavasthitā sarva-buddhā
prajñā-pāramitām āśritya ānuttarāṃ
samyak-sam bodhim abhi-saṃbuddhāḥ
Tasmāj jñātavyaṃ prajñā-pāramitā
mahā-mantra,maha-vidyā-mantra,
anuttara-mantra,asama-samati-mantra
Sarva duḥkha pra-śamanaḥ
satyam amithyatvāt.
Prajña-pāramitām ukto mantraḥ,
Tadyathā:
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

点击下载心经歌词

3

更多心经音频

文章点评
HOT • 推荐

142

阅读量26210

音频27

心经全文
他的歌曲
淨身神咒 太上老君清静经 唐古拉 护诸童子咒 欢喜弥勒佛 劝世佛歌 劝世佛歌 弥勒佛

© 2015-2024 素超人

发帖规范以及说明 举报方式:点击联系我们
用户打赏列表
关闭